शनिवार, 1 अप्रैल 2023

विवाह मंगल स्तोत्र

 विवाह मंगल स्तोत्र 

अद्य विवाहस्य वर्धापनदिनस्य 

श्रीमत् पंकज विष्टरो हरिहरौ वायुर्महेन्द्रोनलश्चन्द्रो भास्कर वित्तपालवरुणाः प्रेताधिपाद्या ग्रहाः ||

प्रद्युम्नो नलकुबरौ सुरगजस् चिंतामणिः कौस्तुभः स्वामी शक्तिधरश्च लांगलधरः कुर्वन्तु वो मंगलम् ||

गौरी श्रीकुलदेवता च सुभगा भूमिः प्रपूर्णाशुभासावित्री च सरस्वति च सुरभिः सत्यवृताऽरुंधती ||

स्वाहा जांबवति च रुक्मभगिनी दुःस्वप्न विध्वंसिनी वेला चांबुनिधे समीनमकरा कुर्वन्तु वो मंगलम् ||

गंगा सिंधु सरस्वति च यमुना गोदावरी नर्मदा कावेरी सरयुर्महेन्द्रतनया चर्मण्वती वेदिका ||

क्षिप्रा वेगवती महासुर नदी ख्याता च या गंडक पूण्याः पूण्यजलैः समुद्र सहिता कुर्वन्तु वो मंगलम् ||

लक्ष्मीः कौस्तुभ पारिजातक सुरा धन्वंतरिश्चंद्रमा धेनुः कामदूधा सुरेश्वरगजो रंभादि देवांगना ||

अश्वः सप्तमुखो विषं हरिधेनुः शंखोऽमृतं चाम्बुधे रत्नानीति चतुर्दश प्रतिदिनं कुर्वन्तु वो मंगलम् ||

ब्रह्मा देवपतिः शिवः पशुपतिः सूर्यो ग्रहाणां पतिः शक्रो देवपति र्हविर्हुतपतिः स्कंदश्च सेनापतिः ||

विष्णु र्यज्ञपति र्यमः पितृपतिः शक्ति पतिनां पतिः सर्वे ते पतयः सुमेरु सहिता कुर्वन्तु वो मंगलम् ||

दुर्वासाश्च्यवनोऽथ गौतम मुनिर्व्यासो वसिष्ठोऽसितः कौशल्यः कपिलः कुमार कवषौ कुंभोद्भव काश्यपः ||

गर्गोदेवल आर्ष्टिषेण ऋतवाग् बोध्योभृगुश्चासुरिरमार्कंडेय शुकौ पतंजलि मुनिः कुर्वंतु वो मंगलम् ||

इक्ष्वाकुर्न भगोंऽबरीष पुरुजित् कारुषकः केतुमान्मांधाता पुरुकुत्सरोहितसुतौ चंपोवृको बाहुकः ||

खट्वांगो रघुवंश राजतिलको रामो नलो नाहुषःशांतिः शंतनु भीष्म धर्मतनुजा कुर्वन्तु वो मंगलम् ||

श्रीमान् काश्यप गोत्रजो रविरलम् चंद्रः कठोरच्छवि रात्रेयो पृथिवी शिखिनिभोजो द्वाजेकुले जन्मभाक् ||

सौम्यः पीत उदंगमुखो गुरुरयं शुक्रस्तुलाधीश्वरो मंदो राहुरहो च केतुरपियः कुर्वन्तु वो मंगलम् ||

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें